अयोध्याकाण्डम्
Chapter 20 / सर्गः २०
Slōka 1 / श्लोक १
तस्मिम्स्तु पुरुष्व्याघ्रे निष्क्रामति कृताञ्जलौ ।
आर्तशच्दो महान् जज्ञे स्त्रीणाम न्तःपुरे तदा ॥२-२०-१॥
Slōka 2 / श्लोक २
क्R^त्येष्वचोदितः पित्रा सर्वस्यान्तः पुरस्य च ।
गतिर्यः शरणम् चासीत् स रोओमोऽद्य प्रवत्स्यति ॥२-२०-२॥
Slōka 3 / श्लोक ३
कौसल्यायाम् यथा युक्तो जनन्याम् वर्तते सदा ।
तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥२-२०-३॥
Slōka 4 / श्लोक ४
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् ।
कृद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥२-२०-४॥
Slōka 5 / श्लोक ५
अभुद्धिर्बत नो राजा जीवलोकम् चरत्ययम् ।
यो गतिम् सर्वभूतानाम् परित्यजति राघवम् ॥२-२०-५॥
Slōka 6 / श्लोक ६
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
पतिमाचुक्रुशुश्चैव सस्वरम् चापि चुक्रुशुः ॥२-२०-६॥
Slōka 7 / श्लोक ७
स हि चान्तः पुरे घोरमार्तशब्धम् महीपतिः ।
पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥२-२०-७॥
Slōka 8 / श्लोक ८
रामः तु भ्Rशम् आयस्तः निह्श्वसन्न् इव कुन्जरः ।
जगाम सहितः भ्रात्रा मातुर् अन्तः पुरम् वशी ॥२-२०-८॥
Slōka 9 / श्लोक ९
सो अपश्यत् पुरुषम् तत्र व्Rद्धम् परम पूजितम् ।
उपविष्टम् ग्Rह द्वारि तिष्ठतः च अपरान् बहून् ॥२-२०-९॥
Slōka 10 / श्लोक १०
द्R^ष्ट्वै तु तदा रामं ते सर्वे सहसोत्थिताः ।
जयेन जयताम् श्रेष्ठम् वर्धयन्ति स्म राघवम् ॥२-२०-१०॥
Slōka 11 / श्लोक ११
प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः ।
ब्राह्मणान् वेद सम्पन्नान् व्Rद्धान् राज्ञा अभिसत्क्Rतान् ॥२-२०-११॥
Slōka 12 / श्लोक १२
प्रणम्य रामः तान् व्Rद्धाम्स् त्Rतीयायाम् ददर्श सः ।
स्त्रियो व्Rद्धाः च बालाः च द्वार रक्षण तत्पराः ॥२-२०-१२॥
Slōka 13 / श्लोक १३
वर्धयित्वा प्रह्Rष्टाः ताः प्रविश्य च ग्Rहम् स्त्रियः ।
न्यवेदयन्त त्वरिता राम मातुः प्रियम् तदा ॥२-२०-१३॥
Slōka 14 / श्लोक १४
कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता ।
प्रभाते तु अकरोत् पूजाम् विष्णोह् पुत्र हित एषिणी ॥२-२०-१४॥
Slōka 15 / श्लोक १५
सा क्षौम वसना ह्Rष्टा नित्यम् व्रत परायणा ।
अग्निम् जुहोति स्म तदा मन्त्रवत् क्Rत मन्गला ॥२-२०-१५॥
Slōka 16 / श्लोक १६
प्रविश्य च तदा रामः मातुर् अन्तः पुरम् शुभम् ।
ददर्श मातरम् तत्र हावयन्तीम् हुत अशनम् ॥२-२०-१६॥
Slōka 17 / श्लोक १७
देवकार्यनिमित्तम् च तत्रापश्यत् समुद्यतम्।
दध्यक्षतम् घृतम् चैव मोदकान् हविषस्तदा ॥२-२०-१७॥
Slōka 18 / श्लोक १८
लाजान् माल्यानि शुक्लानि पायसम् कृसरम् तथा ।
समिधः पूर्णकुम्भाम्श्छ ददर्श रघुनम्दनः ॥२-२०-१८॥
Slōka 19 / श्लोक १९
ताम् शुक्लक्षौमसम्वीताम् व्रतयोगेन कर्शिताम् ।
तर्पयन्तीम् ददर्शाद्भिः देवताम् देववर्णिनीम् ॥२-२०-१९॥
Slōka 20 / श्लोक २०
सा चिरस्य आत्मजम् द्Rष्ट्वा मात्R नन्दनम् आगतम् ।
अभिचक्राम सम्ह्Rष्टा किशोरम् वडवा यथा ॥२-२०-२०॥
Slōka 21 / श्लोक २१
स मातरमभिक्रान्तामुपसम्गृह्य राघवः ।
परिष्वक्तश्च बाहुभ्यामुपाग्रातश्च मूर्धनि ॥२-२०-२१॥
Slōka 22 / श्लोक २२
तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः ।
कौसल्या पुत्र वात्सल्यात् इदम् प्रिय हितम् वचः ॥२-२०-२२॥
Slōka 23 / श्लोक २३
व्Rद्धानाम् धर्म शीलानाम् राजर्षीणाम् महात्मनाम् ।
प्राप्नुहि आयुः च कीर्तिम् च धर्मम् च उपहितम् कुले ॥२-२०-२३॥
Slōka 24 / श्लोक २४
सत्य प्रतिज्ञम् पितरम् राजानम् पश्य राघव ।
अद्य एव हि त्वाम् धर्म आत्मा यौवराज्ये अभिषेक्ष्यति ॥२-२०-२४॥
Slōka 25 / श्लोक २५
दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।
मातरम् राघवः किम्चित् प्रसार्य अन्जलिम् अब्रवीत् ॥२-२०-२५॥
Slōka 26 / श्लोक २६
स स्वभाव विनीतः च गौरवाच् च तदा आनतः ।
प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥२-२०-२६॥
Slōka 27 / श्लोक २७
देवि नूनम् न जानीषे महद् भयम् उपस्थितम् ।
इदम् तव च दुह्खाय वैदेह्या लक्ष्मणस्य च ॥२-२०-२७॥
Slōka 28 / श्लोक २८
गमिष्ये दण्डकारण्यम् किमनेनासनेन मे ।
विष्टरासनयोग्यो हि कालोऽयम् मामुपस्थितः ॥२-२०-२८॥
Slōka 29 / श्लोक २९
चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
मधु मूल फलैः जीवन् हित्वा मुनिवद् आमिषम् ॥२-२०-२९॥
Slōka 30 / श्लोक ३०
भरताय महा राजो यौवराज्यम् प्रयच्चति ।
माम् पुनर् दण्डक अरण्यम् विवासयति तापसम् ॥२-२०-३०॥
Slōka 31 / श्लोक ३१
स ष्ट्चाअष्टौ च वर्षाणि वत्स्यामि विजने वने ।
आसेवमानो वन्यानि फलमूलैश्च चर्तयन् ॥२-२०-३१॥
Slōka 32 / श्लोक ३२
सा निकृत्तैव सालस्य यष्टिः परशुना वने ।
पपात सहसा देवी देवतेव दिवश्च्युता ॥२-२०-३२॥
Slōka 33 / श्लोक ३३
ताम् अदुह्ख उचिताम् द्Rष्ट्वा पतिताम् कदलीम् इव ।
रामः तु उत्थापयाम् आस मातरम् गत चेतसम् ॥२-२०-३३॥
Slōka 34 / श्लोक ३४
उपाव्Rत्य उत्थिताम् दीनाम् वडवाम् इव वाहिताम् ।
पाम्शु गुण्ठित सर्व अग्नीम् विममर्श च पाणिना ॥२-२०-३४॥
Slōka 35 / श्लोक ३५
सा राघवम् उपासीनम् असुख आर्ता सुख उचिता ।
उवाच पुरुष व्याघ्रम् उपश्Rण्वति लक्ष्मणे ॥२-२०-३५॥
Slōka 36 / श्लोक ३६
यदि पुत्र न जायेथा मम शोकाय राघव ।
न स्म दुह्खम् अतः भूयः पश्येयम् अहम् अप्रजा ॥२-२०-३६॥
Slōka 37 / श्लोक ३७
एकएव हि वन्ध्यायाः शोको भवति मानवः ।
अप्रजा अस्मि इति सम्तापो न हि अन्यः पुत्र विद्यते ॥२-२०-३७॥
Slōka 38 / श्लोक ३८
न द्Rष्ट पूर्वम् कल्याणम् सुखम् वा पति पौरुषे ।
अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया ॥२-२०-३८॥
Slōka 39 / श्लोक ३९
सा बहूनि अमनोज्ञानि वाक्यानि ह्Rदयच्चिदाम् ।
अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती ॥२-२०-३९॥
Slōka 40 / श्लोक ४०
अतः दुह्खतरम् किम् नु प्रमदानाम् भविष्यति ।
त्वयि सम्निहिते अपि एवम् अहम् आसम् निराक्Rता ॥२-२०-४०॥
Slōka 41 / श्लोक ४१
त्वयि सन्निहितेऽप्येवमहमासं निराकृता ।
किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे ॥२-२०-४१॥
Slōka 42 / श्लोक ४२
अत्यन्तनिगृहीतास्मि भर्तुर्नित्य्मतन्त्रिता ।
परिवारेण कैकेय्या समा वाप्यथवाऽवरा ॥२-२०-४२॥
Slōka 43 / श्लोक ४३
यो हि माम् सेवते कश्चित् अथ वा अपि अनुवर्तते ।
कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते ॥२-२०-४३॥
Slōka 44 / श्लोक ४४
नित्यक्रोधतया तस्याः कथं नु खरवादि तत् ।
कैकेय्या वदनम् द्रष्टुम् पुत्र शक्ष्यामि दुर्गता ॥२-२०-४४॥
Slōka 45 / श्लोक ४५
दश सप्त च वर्षाणि तव जातस्य राघव ।
असितानि प्रकान्क्षन्त्या मया दुह्ख परिक्षयम् ॥२-२०-४५॥
Slōka 46 / श्लोक ४६
तदक्षयम् महाद्दुःखम् नोत्सहे सहितुम् चिरम् ।
विप्रकारम् सपत्नीनामेवम् जीर्णापि राघव ॥२-२०-४६॥
Slōka 47 / श्लोक ४७
अपश्यन्ती तव मुखम् परिपूर्णशशिप्रभम् ।
कृपणा वर्तयिष्यामि कथम् कृपणजीविकाम् ॥२-२०-४७॥
Slōka 48 / श्लोक ४८
उपवासैः च योगैः च बहुभिः च परिश्रमैः ।
दुह्खम् सम्वर्धितः मोघम् त्वम् हि दुर्गतया मया ॥२-२०-४८॥
Slōka 49 / श्लोक ४९
स्थिरम् तु हृदयम् मन्ये मम इदम् यन् न दीर्यते ।
प्रावृषि इव महा नद्याः स्पृष्टम् कूलम् नव अम्भसा ॥२-२०-४९॥
Slōka 50 / श्लोक ५०
मम एव नूनम् मरणम् न विद्यते ।
न च अवकाशो अस्ति यम क्षये मम ।यद् अन्तको अद्य एव न माम् जिहीर्षति ।प्रसह्य सिम्हो रुदतीम् म्Rगीम् इव ॥२-२०-५०॥
Slōka 51 / श्लोक ५१
स्थिरम् हि नूनम् हृदयम् मम आयसम् ।
न भिद्यते यद् भुवि न अवदीर्यते ।अनेन दुःखेन च देहम् अर्पितम् ।ध्रुवम् हि अकाले मरणम् न विद्यते ॥२-२०-५१॥
Slōka 52 / श्लोक ५२
इदम् तु दुःखम् यद् अनर्थकानि मे।
व्रतानि दानानि च सम्यमाः च हि ।तपः च तप्तम् यद् अपत्य कारणात् ।सुनिष्फलम् बीजम् इव उप्तम् ऊषरे ॥२-२०-५२॥
Slōka 53 / श्लोक ५३
यदि हि अकाले मरणम् स्वया इच्चया ।
लभेत कश्चित् गुरु दुःख कर्शितः ।गता अहम् अद्य एव परेत सम्सदम् ।विना त्वया धेनुर् इव आत्मजेन वै ॥२-२०-५३॥
Slōka 54 / श्लोक ५४
अथापि किम् जीवित मद्य मे वृथा ।
त्वया विना च्न्द्रनिभाननप्रभ ।अनुव्रजिष्यामि वनम् त्वयैव गौः ।सुदुर्बला वत्समिवानुकाङ्क्षया ॥२-२०-५४॥
Slōka 55 / श्लोक ५५
भृशम् असुखम् अमर्षिता तदा ।
बहु विललाप समीक्ष्य राघवम् ।व्यसनम् उपनिशाम्य सा महत् ।सुतम् इव बद्धम् अवेक्ष्य किम्नरी ॥२-२०-५५॥