Star (-) Watch (-)

Ramayana

किष्किन्धाकाण्डम्डम्

Chapter 24 / सर्गः २४

Slōka 1 / श्लोक १

Slōka 1

तम् आशु वेगेन दुरासदेन तु अभिप्लुताम् शोक महार्णवेन ।
पश्यन् तदा वालि अनुजः तरस्वी भ्रात्रुः वधेन अप्रतिमेन तेपे ॥४-२४-१॥

Slōka 2 / श्लोक २

Slōka 2

स बाष्प पूर्णेन मुखेन् पश्यन् क्षणेन निर्विण्ण मना मनस्वी ।
जगाम रामस्य शनैः समीपम् भृत्यैः वृत्तः संपरिदूयमानः ॥४-२४-२॥

Slōka 3 / श्लोक ३

Slōka 3

स तम् समासाद्य गृहीत चापम् उदात्तम् आशी विष तुल्य बाणम् ।
यशश्विनम् लक्षण लक्षित अंगम् अवस्थितम् राघवम् इति उवाच ॥४-२४-३॥

Slōka 4 / श्लोक ४

Slōka 4

यथा प्रतिज्ञातम् इदम् नरेन्द्र कृतम् त्वया दृउष्ट फलम् च कर्म ।
मम अद्य भोगेषु नरेन्द्र सूनो मनो निवृत्तम् हत जिवितेन ॥४-२४-४॥

Slōka 5 / श्लोक ५

Slōka 5

अस्याम् महिष्याम् तु भृशम् रुदत्याम् पुरे अति विक्रोशति दुःख तप्ते ।
हते नृपे संशयिते अंगदे च न राम राज्ये रमते मनो मे ॥४-२४-५॥

Slōka 6 / श्लोक ६

Slōka 6

क्रोधाद् अमर्षाद् अतिविप्रधर्षाद् भ्रातुर् वधो मे अनुमतः पुरस्तात् ।
हते तु इदानीम् हरि यूधपे अस्मिन् सुतीक्ष्णम् इक्ष्वाकु वर प्रतप्स्ये ॥४-२४-६॥

Slōka 7 / श्लोक ७

Slōka 7

श्रेयो अद्य मन्ये मम शैल मुख्ये तस्मिन् हि वासः चिरम् ऋष्यमूके ।
यथा तथा वर्तयतः स्व वृत्या न इमम् निहत्य त्रिदिवसय लाभः ॥४-२४-७॥

Slōka 8 / श्लोक ८

Slōka 8

न त्वा जिघांसामि चर इति यत् माम् अयम् महात्मा मतिमान् उवाच ।
तस्य एवे तत् राम वचो अनुरूपम् इदम् वचः कर्म च मे अनुरूपम् ॥४-२४-८॥

Slōka 9 / श्लोक ९

Slōka 9

भ्राता कथम् नाम महा गुणस्य भ्रातुर् वधम् राम विरोचयेत ।
राजस्य दुःखस्य च वीर सारम् विचिन्तयन् काम पुरस्कृतो अपि ॥४-२४-९॥

Slōka 10 / श्लोक १०

Slōka 10

वधो हि मे मतो न असीत् स्व महात्म्या अव्यतिक्रमात् ।
मम आसीत् बुद्धिः दुरात्म्यात् प्राण हारी व्यतिक्रमः ॥४-२४-१०॥

Slōka 11 / श्लोक ११

Slōka 11

द्रुम शाका अवभग्नो अहम् मुहुर्तम् परिनिष्टनन् ।
स्वान्तयित्वा अनेन उक्तः न पुनः कर्तुम् अर्हसि ॥४-२४-११॥

Slōka 12 / श्लोक १२

Slōka 12

भ्रातृत्वम् आर्य भावः च धर्मः च अनेन रक्षितः ।
मया क्रोधः च कामः च कपित्वम् च प्रदर्शितम् ॥४-२४-१२॥

Slōka 13 / श्लोक १३

Slōka 13

अचिंतनीयम् परिवर्जनीयम्अनीप्सनीयम् न अन्वेक्षणीयम् ।
प्राप्तो अस्मि पाप्मानम् वयस्यभ्रातुः वध त्वाष्ट्र वधात् इव इन्द्रः ॥४-२४-१३॥

Slōka 14 / श्लोक १४

Slōka 14

पाप्मानम् इन्द्रस्य मही जलम् च वृक्षाः च कामम् जगृहुः स्त्रियः च ।
को नाम पाप्मानम् इमम् सहेत शाखा मृगस्य प्रतिपत्तुम् इच्छेत् ॥४-२४-१४॥

Slōka 15 / श्लोक १५

Slōka 15

ना अर्हामि सन्मानम् इमम् प्रजानाम् न यौव राज्यम् कुत एव राज्यम् ।
अधर्म युक्तम् कुल नाश युक्तम् एवम् विधम् राघव कर्म कृत्वा ॥४-२४-१५॥

Slōka 16 / श्लोक १६

Slōka 16

पापस्य कर्ता अस्मि विगर्हितस्यक्षुद्रस्य लोक अपकृतस्य लोके ।
शोको महान् मम अभिवर्तते अयम्वृष्टेः यथा निम्नम् इव अम्बु वेगः ॥४-२४-१६॥

Slōka 17 / श्लोक १७

Slōka 17

सोदर्य अघाता अपर गात्र वालः संताप हस्त अक्षि शिरो विषाणः ।
एनोमयो माम् अभिहन्ति हस्ती दृप्तो नदी कूलम् इव प्रवृद्धः ॥४-२४-१७॥

Slōka 18 / श्लोक १८

Slōka 18

अंहो बतेदम् नृ वर अविषह्य निवर्तते मे हृदि साधु वृत्तम् ।
अग्नौ विवर्णम् परितप्य मानम् किट्टम् यथा राघव जात रूपम् ॥४-२४-१८॥

Slōka 19 / श्लोक १९

Slōka 19

महा बलानाम् हरि यूथपानाम् इदम् कुलम् राघव मन् निमित्तम् ।
अस्य अंगदस्य अपि च शोक तापात् अर्थ स्थित प्राणम् इतीव मन्ये ॥४-२४-१९॥

Slōka 20 / श्लोक २०

Slōka 20

सुतः सुलभः सुजनः सुवश्यः कुतः तु पुत्रः सदृशः अंगदेन ।
न च अपि विद्येत स वीर देशो यस्मिन् भवेत् सोदर संनिकर्षः ॥४-२४-२०॥

Slōka 21 / श्लोक २१

Slōka 21

अद्य अंगदो वीर वरो न जीवेत् जीवेत माता परि पालनार्थम् ।
विना तु पुत्रम् परिताप दीना सा नैव जीवेत् इत् निश्चितम् मे ॥४-२४-२१॥

Slōka 22 / श्लोक २२

Slōka 22

सो अहम् प्रवेक्ष्यामि अति दीप्तम् अग्निम्भ्रत्रा च पुत्रेण च सख्यम् इच्छन् ।
इमे विचेष्यन्ति हरि प्रवीराःसीताम् निदेशे परिवर्तमानाः ॥४-२४-२२॥

Slōka 23 / श्लोक २३

Slōka 23

कृत्स्नम् तु ते सेत्स्यति कार्यम् एतत् मयि अपि अतीते मनुजेन्द्र पुत्र ।
कुलस्य हन्तारम् अजीवन अर्हम् राम अनुजानीहि कृत अगसम् माम् ॥४-२४-२३॥

Slōka 24 / श्लोक २४

Slōka 24

इति एवम् आर्तस्य रघु प्रवीरः श्रुत्वा वचो वालि जघन्य जस्य ।
संजात बाष्प पर वीर हन्ता रामो मुहूर्तम् विमना बभूव ॥४-२४-२४॥

Slōka 25 / श्लोक २५

Slōka 25

तस्मिन् क्षणे अभीक्ष्णम् अवेक्षमाणः क्षिति क्षमावान् भुवनस्य गोप्ता ।
रामो रुदन्तीम् व्यसने निमग्नाम् समुत्सुकः सः अथ ददर्श ताराम् ॥४-२४-२५॥

Slōka 26 / श्लोक २६

Slōka 26

ताम् चारु नेत्राम् कपि सिंह नाथाम् पतिम् समाश्लिष्य तद शयानाम् ।
उत्थापयामासुः अदीन सत्त्वाम् मंत्रि प्रधानाः कपि राज पत्नीम् ॥४-२४-२६॥

Slōka 27 / श्लोक २७

Slōka 27

सा विस्फुरंती परिरभ्यमाणा भर्तुः समीपात् अपनीयमाना ।
ददर्श रामम् शर चाप पाणिम् स्व तेजसा सूर्यम् इव ज्वलंतम् ॥४-२४-२७॥

Slōka 28 / श्लोक २८

Slōka 28

सु संवृत्तम् पार्थिव लक्षणैः च तम् चारु नेत्रम् मृगशाव नेत्रा ।
अदृष्ट पूर्वम् पुरुष प्रधानम् अयम् स काकुत्स्थ इति प्रजज्ञे ॥४-२४-२८॥

Slōka 29 / श्लोक २९

Slōka 29

तस्य इन्द्र कल्पस्य दुरासदस्य महानुभावस्य समीपम् आर्या ।
आर्त अति तूर्णम् व्यसनम् प्रपन्ना जगाम तारा परिविह्वलन्ती ॥४-२४-२९॥

Slōka 30 / श्लोक ३०

Slōka 30

तम् सा समासाद्य विशुद्ध सत्त्वम् शोकेन संभ्रांत शरीर भावा ।
मनस्विनी वाक्यम् उवाच तारा रामम् रण उत्कर्षण लब्ध लक्ष्यम् ॥४-२४-३०॥

Slōka 31 / श्लोक ३१

Slōka 31

त्वम् अप्रमेयः च दुरासदः च जितेन्द्रियः च उत्तम धर्मकः च ।
अक्षीण कीर्तिः च विचक्षणः च क्षिति क्षमवान् क्षतजोपमा अक्षः ॥४-२४-३१॥

Slōka 32 / श्लोक ३२

Slōka 32

त्वम् आत्त बाणासन बाण पाणिः महाबलः संहनन उपपन्नः ।
मनुष्य देहाभुदयम् विहाय दिव्येन देहाभ्युदयेन युक्तः ॥४-२४-३२॥

Slōka 33 / श्लोक ३३

Slōka 33

एन एव बाणेन हतः प्रियो मे तेन एव बाणेन हि माम् जहि हि ।
हता गमिष्यामि समीपम् अस्य न माम् विना वीर रमेत वाली ॥४-२४-३३॥

Slōka 34 / श्लोक ३४

Slōka 34

स्वर्गे अपि पद्म अमल पत्र नेत्र समेत्य संप्रेक्ष्य च माम् अपश्यन् ।
न हि एष उच्चावच ताम्र चूडा विचित्र वेषाः अप्सरो अभजिष्यत् ॥४-२४-३४॥

Slōka 35 / श्लोक ३५

Slōka 35

स्वर्गे अपि शोकम् विवर्णताम् च मया विना प्राप्स्यति वीर वाली ।
रम्ये नगेन्द्रस्य तटा अवकाशे विदेह कन्या अरहितो यथा त्वम् ॥४-२४-३५॥

Slōka 36 / श्लोक ३६

Slōka 36

त्वम् वेत्थ तावत् वनिता विहीनःप्राप्नोति दुःखम् पुरुषः कुमारः ।
तत् त्वम् प्रजानन् जहि माम् न वालीदुःखम् मम अदर्शनजम् भजेत ॥४-२४-३६॥

Slōka 37 / श्लोक ३७

Slōka 37

यत् च अपि मन्येत भवान् महात्मास्त्री घात दोषः तु भवेन् न मह्यम् ।
आत्मा इयम् अस्य इति हि माम् जहि त्वम्न स्त्री वधः स्यात् मनुजेन्द्र पुत्र ॥४-२४-३७॥

Slōka 38 / श्लोक ३८

Slōka 38

शास्त्र प्रयोगात् विविधाः च वेदात् अनन्य रूपाः पुरुषस्य दाराः ।
दार प्रदानात् न हि दानम् अन्यत् प्रदृश्यते ज्ञानवताम् हि लोके ॥४-२४-३८॥

Slōka 39 / श्लोक ३९

Slōka 39

त्वम् च अपि माम् तस्य मम प्रियस्य प्रदास्यसे धर्मम् अवेक्ष्य वीर ।
अनेन दानेन न लप्स्यसे त्वम् अधर्म योगम् मम वीर घातात् ॥४-२४-३९॥

Slōka 40 / श्लोक ४०

Slōka 40

आर्ताम् अनाथाम् अपनीयमानाम् एवम् गताम् न अर्हसि माम् अहन्तुम् ।
अहम् हि मातंग विलास गामिना प्लवंगमानाम् ऋषभेण धीमता ।विना वरार्होत्तम हेम मालिना चिरम् न शक्ष्यामि नरेन्द्र जीवितुम् ॥४-२४-४०॥

Slōka 41 / श्लोक ४१

Slōka 41

इति एवम् उक्तः तु विभुः महात्मा ताराम् समाश्वास्य हितम् बभाषे ।
मा वीर भार्ये विमतिम् कुरुष्व लोको हि सर्वो विहितो विधात्रा ॥४-२४-४१॥

Slōka 42 / श्लोक ४२

Slōka 42

तम् चैव सर्वम् सुख दुःख योगम् लोको अब्रवीत् तेन कृतम् विधात्रा ।
त्रयो अपि लोका विहितम् विधानम् न अति क्रमन्ते वशगा हि तस्य ॥४-२४-४२॥

Slōka 43 / श्लोक ४३

Slōka 43

प्रीतिम् पराम् प्राप्स्यसि ताम् तथा एव पुत्रः च ते प्रप्स्यति यौव राज्यम् ।
धात्र विधानम् विहितम् तथा एव न शूर पत्न्यः परिदेवयन्ति ॥४-२४-४३॥

Slōka 44 / श्लोक ४४

Slōka 44

आश्वासिता तेन महत्मना तु प्रभाव युक्तेन परंतपेन ।
सा वीर पत्नी ध्वनता मुखेन सुवेष रूपा विरराम् तारा ॥४-२४-४४॥