Star (-) Watch (-)

Ramayana

बालकाण्डम्

Chapter 39 / सर्गः ३९

Slōka 1 / श्लोक १

विश्वामित्र वचः श्रुत्वा कथान्ते रघुनंदन ।
उवाच परम प्रीतो मुनिम् दीप्तम् इव अनलम् ॥१-३९-१॥

Slōka 2 / श्लोक २

श्रोतुम् इच्छामि भद्रम् ते विस्तरेण कथाम् इमाम् ।
पूर्वजो मे कथम् ब्रह्मन् यज्ञम् वै समुपाहरत् ॥१-३९-२॥

Slōka 3 / श्लोक ३

तस्य तत् वचनम् श्रुत्वा कौतूहल समन्वितः ।
विश्वामित्रः तु काकुत्स्थम् उवाच प्रहसन्निव ॥१-३९-३॥

Slōka 4 / श्लोक ४

श्रूयताम् विस्तरो राम सगरस्य महात्मनः ।
शंकर श्वशुरो नाम हिमवान् इति विश्रुतः ॥१-३९-४॥

Slōka 5 / श्लोक ५

विंध्य पर्वतम् आसाद्य निरीक्षेते परस्परम् ।
तयोर् मध्ये संभवत् यज्ञः स पुरुषोत्तम॥१-३९-५॥

Slōka 6 / श्लोक ६

स हि देशो नरव्याघ्र प्रशस्तो यज्ञ कर्मणि।
तस्य अश्व चर्याम् काकुत्स्थ दृढ धन्वा महारथः ॥१-३९-६॥

Slōka 7 / श्लोक ७

अंशुमान् अकरोत् तात सगरस्य मते स्थितः ।
तस्य पर्वणि तम् यज्ञम् यजमानस्य वासवः १-३९-७राक्षसीम् तनुम् आस्थाय यज्ञिय अश्वम् अपाहरत् ।ह्रियमाणे तु काकुत्स्थ तस्मिन् अश्वे महात्मनः ॥१-३९-७॥

Slōka 8 / श्लोक ८

उपाध्याय गणाः सर्वे यजमानम् अथ अब्रुवन् ।
अयम् पर्वणि वेगेन यज्ञिय अश्वो अपनीयते ॥१-३९-८॥

Slōka 9 / श्लोक ९

हर्तारम् जहि काकुत्स्थ हयः च एव उपनीयताम् ।
यज्ञः च्छिद्रम् भवति एतत् सर्वेषाम् अशिवाय नः ॥१-३९-९॥

Slōka 10 / श्लोक १०

तत् तथा क्रियताम् राजन् यज्ञो अच्छिद्रः क्रुतो भवेत् ।
सो उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः ॥१-३९-१०॥

Slōka 11 / श्लोक ११

षष्टिम् पुत्र सहस्राणि वाक्यम् एतत् उवाच ह ।
गतिम् पुत्रा न पश्यामि रक्षसाम् पुरुषर्षभाः ॥१-३९-११॥

Slōka 12 / श्लोक १२

मंत्र पूतैः महाभागैः आस्थितो हि महाक्रतुः ।
तत् गच्छत विचिन्वध्वम् पुत्रका भद्रम् अस्तु वः ॥१-३९-१२॥

Slōka 13 / श्लोक १३

समुद्र मालिनीम् सर्वाम् पृथिवीम् अनुगच्छत ।
एक एकम् योजनम् पुत्रा विस्तारम् अभिगच्छत ॥१-३९-१३॥

Slōka 14 / श्लोक १४

यावत् तुरग संदर्शः तावत् खनत मेदिनीम् ।
तम् एव हय हर्तारम् मार्गमाणा मम आज्ञया ॥१-३९-१४॥

Slōka 15 / श्लोक १५

दीक्षितः पौत्र सहितः स उपाध्याय गणः तु अहम् ।
इह स्थास्यामि भद्रम् वो यावत् तुरग दर्शनम् ॥१-३९-१५॥

Slōka 16 / श्लोक १६

ते सर्वे हृष्टमनसो राज पुत्रा महाबलाः ।
जग्मुर् मही तलम् राम पितुर् वचन यंत्रिताः ॥१-३९-१६॥

Slōka 17 / श्लोक १७

गत्व तु पृथिवीम् सर्वम् अदृष्टा तम् महबलाः ।
योजनायाम् अविस्तारम् एकैको धरणी तलम् ।बिभिदुः पुरुषव्याघ्र वज्र स्पर्श समैः भुजैः ॥१-३९-१७॥

Slōka 18 / श्लोक १८

शूलैः अशनि कल्पैः च हलैः च अपि सुदारुणैः ।
भिद्यमाना वसुमती ननाद रघुनंदन ॥१-३९-१८॥

Slōka 19 / श्लोक १९

नागानाम् वध्यमानानाम् असुराणाम् च राघव ।
राक्षसानाम् च दुर्धर्षः सत्त्वानाम् निनदो अभवत् ॥१-३९-१९॥

Slōka 20 / श्लोक २०

योजनानाम् सहस्राणि षष्टिम् तु रघुनंदन ।
बिभिदुर् धरणीम् राम रसा तलम् अनुत्तमम् ॥१-३९-२०॥

Slōka 21 / श्लोक २१

एवम् पर्वत संबाधम् जम्बू द्वीपम् नृपात्मजाः ।
खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः ॥१-३९-२१॥

Slōka 22 / श्लोक २२

ततो देवाः स गंधर्वाः स असुराः सह पन्नगाः ।
संभ्रांत मनसः सर्वे पितामहम् उपागमन् ॥१-३९-२२॥

Slōka 23 / श्लोक २३

ते प्रसाद्य महात्मानम् विषण्ण वदनाः तदा ।
ऊचुः परम संत्रस्ताः पितामहम् इदम् वचः ॥१-३९-२३॥

Slōka 24 / श्लोक २४

भगवन् पृथिवी सर्वा खन्यते सगर आत्मजैः ।
बहवः च महात्मानो वध्यन्ते जल चारिणः ॥१-३९-२४॥

Slōka 25 / श्लोक २५

अयम् यज्ञ हरो अस्माकम् अनेन अश्वो अपनीयते ।
इति ते सर्व भूतानि हिंसन्ति सगर आत्मजः ॥१-३९-२५॥